logo Search from 15000+ celebs Promote my Business

Navratri Wishes in Sanskrit | नवरात्रि शुभकामनाः

प्रियजनानां प्रति प्रेमं च आभारं च व्यक्तुम्, नवरात्र्याः अवसर पर हृदयात् शुभकामनाः साझा कुरुत। अर्थपूर्णाः शुभकामनाः, पाठ-संदेशाः, अथवा ई-कार्डानां विकल्पानां अन्वेषणं कुर्वन्तु, यैः भवतः आशीर्वादाः प्रकटितुं शक्यते।

Invite a Celebrity to Your Event

Get a Celebrity to be a Part of Your Navratri Event!

Fill the Form Below to Connect with Celebrities and Influencers

Your information is safe with us lock

Navratri 2024 (October 3rd-12th)

नवरात्रिः एकः प्रमुखः हिन्दूनां पर्वः अस्ति, यः नवदिनानि यावत् माता दुर्गायाः नवस्वरूपाणां पूजनरूपेण आचर्यते। 'नवरात्रि' इति शब्दः 'नव रात्रयः' इति अर्थं बोधयति, यस्मिन् प्रतिदिनं देवी दुर्गायाः अन्यः अन्यः रूपः उपास्यते। एतत् पर्वद्वयं वर्षे द्विवारं आगच्छति - चैत्र नवरात्रिः तथा शारदीय नवरात्रिः।

अस्मिन् समये भक्तजनाः उपवासं कुर्वन्ति, देवीमूर्तिं पूजयन्ति, तथा स्वगृहे शक्तेः देव्या आह्वानं कुर्वन्ति। नवरात्रेः प्रतिदिनस्य विशेषः महत्त्वं अस्ति, तथा एतेषु दिनेषु मातुः विविधरूपाणां पूजनं क्रियते, यथा शैलपुत्री, ब्रह्मचारिणी, चंद्रघंटा, कूष्मांडा, स्कन्दमाता, कात्यायनी, कालरात्रिः, महागौरी, सिद्धिदात्री च।

नवरात्रेः उत्सवः दुष्टेभ्यः उत्तमत्वस्य जयस्य प्रतीकः अस्ति, यस्मिन् अन्ते विजयदशमी अथवा दशहरा इति पर्वः आचर्यते, यः रावणस्य विरुद्धे रामस्य विजयस्य प्रतीकः अस्ति। एतत् पर्वः शक्तेः, भक्तेः, समर्पणस्य च अद्वितीयः उदाहरणं अस्ति, तथा एतत् सम्पूर्णे देशे अत्यन्त श्रद्धया धूमधामेन च आचर्यते।

NAVRATRI COLOURS 2024

Day

Date

Navratri Colour

Goddess Name

Significance

Day 1

October 3

Yellow

Devi Shailputri

Symbolizes happiness, brightness, and energy.

Day 2

October 4

Green

Goddess Brahmacharini

Represents growth, harmony, and new beginnings.

Day 3

October 5

Grey

Goddess Chandraghanta

Reflects stability and strength.

Day 4

October 6

Orange

Goddess Kushmanda

Symbolizes enthusiasm, warmth, and energy.

Day 5

October 7

White

Goddess Skandamata

Represents peace and purity.

Day 6

October 8

Red

Goddess Katyayani

A color of power and passion.

Day 7

October 9

Blue

Goddess Kaalratri

Represents royalty, elegance, and wealth.

Day 8

October 10

Pink

Goddess Mahagauri

Symbolizes compassion, harmony, and love.

Day 9

October 11

Purple

Goddess Siddhidatri

Reflects spirituality, ambition, and prosperity.

 

Table Of Contents 

Navratri Wishes in Sanskrit | नवरात्रि शुभकामनाः

  1. Navratri Wishes in Sanskritनवदुर्गोत्सवस्य शुभाशयाः! भवतः परिवारः सर्वदा सुखमयः अस्तु।

  2. नवदुर्गोत्सवः सर्वेभ्यः सुख-शान्ति-समृद्धिं ददातु। शुभ नवरात्रिः!

  3. अस्य नवरात्रेः पावने दिने सर्वेभ्यः शुभं भविष्यति। जय माता दुर्गा!

  4. माता दुर्गायाः कृपया भवतः जीवनं सुखमयं समृद्धिशालिनं च अस्तु। शुभ नवरात्रिः!

  5. नवरात्रेः एतेषु दिवसेषु माता दुर्गा सर्वान् सम्पदः यच्छतु। जय दुर्गा!

  6. नवदुर्गोत्सवस्य एषः पर्वः सर्वेभ्यः मंगलमयः अस्तु। शुभ नवरात्रिः!

  7. अस्मिन् पावने नवरात्रिः भवतः जीवनं सुख-समृद्धिं च आवाहयतु। जय माता दुर्गा!

  8. माता दुर्गा सर्वान् दुःखानि हरतु, सुखं च समृद्धिं च यच्छतु। शुभ नवरात्रिः!

  9. नवदुर्गायाः कृपया भवतः परिवारस्य समृद्धिः सर्वदा अस्तु। जय माता दुर्गा!

  10. नवरात्रेः एतेषु दिवसेषु नवशक्तिः नवसंपदः च प्राप्नुयात्। शुभ नवरात्रिः!

  11. माता दुर्गायाः कृपया भवतः कार्याणि सर्वाणि सफलानि भूयासुः। जय दुर्गा!

  12. नवदुर्गोत्सवस्य एते दिवसाः सर्वेभ्यः सुखशान्तिं यच्छन्तु। शुभ नवरात्रिः!

  13. नवदुर्गोत्सवः भवतः जीवनं समृद्धिमयं करोतु। जय माता दुर्गा!

  14. नवरात्रेः पावने दिवसे सुखं, शान्तिः, समृद्धिः च आवहन्तु। शुभ नवरात्रिः!

  15. नवदुर्गोत्सवस्य अनेन पर्वणा सर्वेभ्यः नवरात्रि शुभाशयाः!

  16. माता दुर्गायाः कृपया सर्वेभ्यः शक्ति-साहस-संपदः यच्छतु। शुभ नवरात्रिः!

  17. नवरात्रेः अस्मिन् पर्वे भवतः जीवनं सुखसमृद्धिमयं च भूयात्। जय दुर्गा!

  18. नवदुर्गायाः कृपया सुख-शान्ति-संपदः सर्वेभ्यः यच्छतु। शुभ नवरात्रिः!

  19. नवरात्रेः एतेषु पावने दिवसे सर्वेभ्यः नवशक्तिः सम्पदः च यच्छतु। जय माता दुर्गा!

  20. माता दुर्गायाः कृपया भवतः सर्वकर्माणि सफलानि सन्तु। शुभ नवरात्रिः!

Navratri Whatsapp Wishes in Sanskrit | नवरात्रि शुभकामनाः संदेशाय

  1. Navratri Whatsapp Wishes in Sanskritनवदुर्गोत्सवस्य शुभकामनाः! सर्वेभ्यः सुख-समृद्धि-शान्तिं भवतु।

  2. अस्य नवरात्रिः पावनस्य पर्वस्य सर्वेभ्यः शुभमस्तु। जय माता दुर्गा!

  3. माता दुर्गायाः कृपया भवतः जीवनं सुखसमृद्धिमयं करोतु। शुभ नवरात्रिः!

  4. नवदुर्गोत्सवस्य एते दिवसाः सर्वेभ्यः मंगलप्रदाः सन्तु। जय दुर्गा!

  5. नवरात्रेः एषः पावनः पर्वः भवतः जीवनं नवसंपदां प्रापयतु। शुभ नवरात्रिः!

  6. माता दुर्गा सर्वेषां जीवनं सुखेन, समृद्ध्या च पूरयतु। जय माता दुर्गा!

  7. नवदुर्गायाः कृपया भवतः कार्याणि सर्वाणि सफलानि सन्तु। शुभ नवरात्रिः!

  8. नवरात्रेः एतेषु दिवसेषु भवतः जीवनं नवशक्त्या परिपूर्णं भूयात्। जय दुर्गा!

  9. माता दुर्गायाः कृपया भवतः परिवारः सदा सुखमयः अस्तु। शुभ नवरात्रिः!

  10. नवदुर्गोत्सवस्य एते दिवसाः भवतः जीवनं प्रकाशमयं करोतु। जय माता दुर्गा!

  11. नवरात्रिः पावनः अस्माकं सर्वाणि दुष्टानि नाशयतु, शुभानि च प्रददातु। शुभ नवरात्रिः!

  12. माता दुर्गायाः कृपया भवतः कार्यसिद्धिः सदा अस्तु। जय दुर्गा!

  13. नवदुर्गोत्सवस्य एते दिवसाः सर्वेभ्यः सुख-समृद्धि-शक्तिं यच्छन्तु। शुभ नवरात्रिः!

  14. नवदुर्गायाः कृपया भवतः जीवनं सर्वदा मंगलमयं करोतु। जय माता दुर्गा!

  15. नवरात्रेः एतेषु दिवसेषु माता दुर्गायाः कृपया भवतः दुःखानि हरतु। शुभ नवरात्रिः!

  16. नवदुर्गायाः कृपया भवतः परिवारस्य शान्तिः समृद्धिः च सदा अस्तु। जय दुर्गा!

  17. नवरात्रिः पावनः भवतः जीवनं प्रकाशयतु, सफलं करोतु। शुभ नवरात्रिः!

  18. माता दुर्गायाः कृपया भवतः जीवनं सुख-समृद्धिमयं करोतु। जय माता दुर्गा!

  19. नवरात्रेः एते दिवसाः भवतः समस्तकार्येषु मंगलमयः सन्तु। शुभ नवरात्रिः!

  20. नवदुर्गायाः कृपया भवतः जीवनं शक्त्या, शान्त्या च पूरयतु। जय दुर्गा!

Navratri Wishes for Family in Sanskrit | कुटुम्बाय नवरात्रि शुभकामनाः

  1. Navratri Wishes for Family in Sanskritनवदुर्गोत्सवस्य अस्य पावनपर्वणि कुटुम्बस्य सर्वेभ्यः शुभाशयाः!

  2. माता दुर्गायाः कृपया अस्माकं कुटुम्बं सदा सुखसमृद्धिमयं करोतु। शुभ नवरात्रिः!

  3. अस्माकं कुटुम्बस्य सकलानाम् अनुकूलानि भवन्तु। जय माता दुर्गा!

  4. नवदुर्गायाः कृपया अस्माकं परिवारस्य यशः, वैभवम् च वर्धयतु। शुभ नवरात्रिः!

  5. नवदुर्गोत्सवस्य एते दिवसाः अस्माकं कुटुम्बं शान्त्या समृद्ध्या च पूरयन्तु। जय दुर्गा!

  6. माता दुर्गायाः कृपया अस्माकं कुलस्य समस्तकार्याणि सफलानि सन्तु। शुभ नवरात्रिः!

  7. अस्माकं कुटुम्बस्य सकलानि संकटानि हरन्तु माता दुर्गा। जय माता दुर्गा!

  8. नवदुर्गायाः कृपया अस्माकं परिवारस्य शान्तिः, सौहार्दं च सदा अस्तु। शुभ नवरात्रिः!

  9. अस्माकं कुटुम्बस्य प्रत्येकस्मै सदस्याय माता दुर्गायाः कृपया लभ्यताम्। जय दुर्गा!

  10. नवदुर्गोत्सवस्य एते दिवसाः अस्माकं कुटुम्बं सुख-शान्त्या समृद्ध्या च पूरयन्तु। शुभ नवरात्रिः!

  11. माता दुर्गायाः कृपया अस्माकं परिवारस्य सर्वाणि कार्याणि सिद्धयन्तु। जय माता दुर्गा!

  12. नवदुर्गोत्सवस्य अस्य पर्वणि अस्माकं कुटुम्बं सर्वदा सुखेन सम्पद्या च भवतु। शुभ नवरात्रिः!

  13. अस्माकं कुलस्य सकलदुःखानि हरन्तु माता दुर्गा। जय माता दुर्गा!

  14. नवदुर्गायाः कृपया अस्माकं कुटुम्बं सदा मंगलमयं करोतु। शुभ नवरात्रिः!

  15. अस्माकं परिवाराय माता दुर्गायाः कृपया सर्वदा यथार्थं मार्गं दर्शयतु। जय दुर्गा!

  16. नवदुर्गोत्सवस्य एते दिवसाः अस्माकं कुटुम्बं नवीनशक्त्या समृद्ध्या च पूरयन्तु। शुभ नवरात्रिः!

  17. माता दुर्गायाः कृपया अस्माकं परिवारस्य सर्वाणि कष्टानि निवर्तयतु। जय माता दुर्गा!

  18. नवदुर्गायाः कृपया अस्माकं कुलस्य यशः, श्रीः, शान्तिः च सदा अस्तु। शुभ नवरात्रिः!

  19. अस्माकं कुटुम्बस्य प्रत्येकस्मै सदस्याय माता दुर्गायाः कृपया सदा सिद्धयन्तु। जय दुर्गा!

  20. नवदुर्गोत्सवस्य अस्य पर्वणि अस्माकं कुटुम्बं सदा शक्त्या, शान्त्या, सौहार्देन च पूरयन्तु। शुभ नवरात्रिः!

Navratri Wishes In Sanskrit Images

Navratri Wishes In Sanskrit (1).jpgNavratri Wishes In Sanskrit (2).jpgNavratri Wishes In Sanskrit (3).jpgNavratri Wishes In Sanskrit (4).jpgNavratri Wishes In Sanskrit (5).jpgNavratri Wishes In Sanskrit (6).jpgNavratri Wishes In Sanskrit (7).jpgNavratri Wishes In Sanskrit (8).jpgNavratri Wishes In Sanskrit (9).jpgNavratri Wishes In Sanskrit (10).jpg

Wish Your Family & Friends With

Navratri Wishes

Kanjak Gifts

Navratri Quotes For Instagram

Navratri Captions

Happy Navratri Wishes In Marathi

Navratri Quotes In Sanskrit

Navratri Gifts

Navratri Quotes In Hindi

Navratri Invitation Message

Navratri Wishes In Hindi

Navratri Quotes In Gujarati

Navratri Invitation Message In Marathi

Navratri Wishes In Gujarati

Navratri Quotes In Marathi

Navratri Invitation Message In Hindi

Invite a Celebrity for Navratri Events!

This Navratri, invite a celebrity to be part of your events and celebrations! 

 

We pride ourselves on offering the lowest prices in the industry, without compromising on talent. Whether you need a bollywood actor or actress, chart-topping musician, or social media influencers, we can connect you with the perfect celebrity - all at a fraction of the cost of our competitors.

Invite a Celebrity to Your Event

Get a Celebrity to be a Part of Your Navratri Event!

Fill the Form Below to Connect with Celebrities and Influencers

Your information is safe with us lock

tring india