logo Search from 15000+ celebs Promote my Business

Navratri Quotes in Sanskrit | नवरात्रि उद्धरणानि

प्रियजनानां प्रति प्रेमं च आभारं च व्यक्तुम्, नवरात्र्याः अवसर पर हृदयात् शुभकामनाः साझा कुरुत। अर्थपूर्णाः शुभकामनाः, पाठ-संदेशाः, अथवा ई-कार्डानां विकल्पानां अन्वेषणं कुर्वन्तु, यैः भवतः आशीर्वादाः प्रकटितुं शक्यते।

Invite a Celebrity to Your Event

Get a Celebrity to be a Part of Your Navratri Event!

Fill the Form Below to Connect with Celebrities and Influencers

Your information is safe with us lock

Navratri 2024 (October 3rd-12th)

नवरात्रिः एकः प्रमुखः हिन्दूनां पर्वः अस्ति, यः नवदिनानि यावत् माता दुर्गायाः नवस्वरूपाणां पूजनरूपेण आचर्यते। 'नवरात्रि' इति शब्दः 'नव रात्रयः' इति अर्थं बोधयति, यस्मिन् प्रतिदिनं देवी दुर्गायाः अन्यः अन्यः रूपः उपास्यते। एतत् पर्वद्वयं वर्षे द्विवारं आगच्छति - चैत्र नवरात्रिः तथा शारदीय नवरात्रिः।

अस्मिन् समये भक्तजनाः उपवासं कुर्वन्ति, देवीमूर्तिं पूजयन्ति, तथा स्वगृहे शक्तेः देव्या आह्वानं कुर्वन्ति। नवरात्रेः प्रतिदिनस्य विशेषः महत्त्वं अस्ति, तथा एतेषु दिनेषु मातुः विविधरूपाणां पूजनं क्रियते, यथा शैलपुत्री, ब्रह्मचारिणी, चंद्रघंटा, कूष्मांडा, स्कन्दमाता, कात्यायनी, कालरात्रिः, महागौरी, सिद्धिदात्री च।

नवरात्रेः उत्सवः दुष्टेभ्यः उत्तमत्वस्य जयस्य प्रतीकः अस्ति, यस्मिन् अन्ते विजयदशमी अथवा दशहरा इति पर्वः आचर्यते, यः रावणस्य विरुद्धे रामस्य विजयस्य प्रतीकः अस्ति। एतत् पर्वः शक्तेः, भक्तेः, समर्पणस्य च अद्वितीयः उदाहरणं अस्ति, तथा एतत् सम्पूर्णे देशे अत्यन्त श्रद्धया धूमधामेन च आचर्यते।

NAVRATRI COLOURS 2024

Day

Date

Navratri Colour

Goddess Name

Significance

Day 1

October 3

Yellow

Devi Shailputri

Symbolizes happiness, brightness, and energy.

Day 2

October 4

Green

Goddess Brahmacharini

Represents growth, harmony, and new beginnings.

Day 3

October 5

Grey

Goddess Chandraghanta

Reflects stability and strength.

Day 4

October 6

Orange

Goddess Kushmanda

Symbolizes enthusiasm, warmth, and energy.

Day 5

October 7

White

Goddess Skandamata

Represents peace and purity.

Day 6

October 8

Red

Goddess Katyayani

A color of power and passion.

Day 7

October 9

Blue

Goddess Kaalratri

Represents royalty, elegance, and wealth.

Day 8

October 10

Pink

Goddess Mahagauri

Symbolizes compassion, harmony, and love.

Day 9

October 11

Purple

Goddess Siddhidatri

Reflects spirituality, ambition, and prosperity.

Table Of Contents 

Navratri Quotes in Sanskrit | नवरात्रि उद्धरणानि

  1. Navratri Quotes in Sanskritमाता दुर्गा कृपया सर्वेषां जीवनं सुखमयम् करोतु।

  2. नवदुर्गायाः स्तुति सर्वानां मनः शान्तिं ददाति।

  3. नवरात्रेः पावने दिने माता सर्वदुःखानि हरतु।

  4. शक्ति, साहस, समर्पणं च नवदुर्गायाः कृते सदा अस्तु।

  5. माता दुर्गा सर्वेषां मनोबलं वर्धयतु।

  6. नवदुर्गायाः कृपया कार्याणि सर्वाणि सफलानि सन्तु।

  7. नवरात्रेः पावने पर्वे सर्वे यथार्थं यच्छन्तु।

  8. माता दुर्गा: भक्तानां संकटानि दूरं करोतु।

  9. नवदुर्गायाः कृपया सर्वेभ्यः सम्पदः यच्छतु।

  10. नवरात्रेः पावने पर्वे आशा, श्रद्धा, प्रेमं च वर्धयतु।

  11. माता दुर्गा सर्वाणां हृदये स्थिता अस्तु।

  12. नवरात्रि उत्सवः बुराईपरः अच्छाईस्य विजयस्य प्रतीकः अस्ति।

  13. माता दुर्गा: सर्वाणां कल्याणं कुरु।

  14. नवदुर्गायाः उपासना सर्वेषां दुःखानि नाशयतु।

  15. नवरात्रेः एषः पर्वः परिवारस्य एकतां वर्धयतु।

  16. माता दुर्गा सर्वाणां आरोग्यम्, सौख्यम्, समृद्धिं च ददाति।

  17. नवरात्रेः पावनपर्वे कृते सर्वेभ्यः शुभकामनाः।

  18. नवदुर्गायाः कृपया भक्तानां हृदयं प्रकाशयतु।

  19. नवरात्रेः पावने दिनेषु सर्वाणां शान्तिः स्थिता अस्तु।

  20. माता दुर्गा सर्वेभ्यः साहसं, शक्तिं च यच्छतु।

Navratri Whatsapp Quotes in Sanskrit | नवरात्रि व्हाट्सएप उद्धरणानि

  1. Navratri Whatsapp Quotes in Sanskritमाता दुर्गा सर्वेषां जीवनं सुखमयं करोतु। शुभ नवरात्रिः!

  2. नवदुर्गायाः कृपया सर्वदुःखानि नाशयतु। जय माता दुर्गा!

  3. नवरात्रेः एषः पावनः पर्वः आशा, श्रद्धा च वर्धयतु।

  4. माता दुर्गा भक्तानां मनः शान्तिं ददाति। शुभ नवरात्रिः!

  5. नवदुर्गायाः उपासना सर्वाणां दुःखानि दूरं करोति।

  6. नवरात्रिः परिवारस्य एकतां वर्धयतु। जय दुर्गा!

  7. माता दुर्गा सर्वेषां कल्याणं कुरु। शुभ नवरात्रिः!

  8. नवदुर्गायाः कृपया कार्याणि सर्वाणि सफलानि सन्तु।

  9. नवरात्रेः पावने पर्वे सर्वे यथार्थं यच्छन्तु।

  10. माता दुर्गा सर्वाणां हृदये स्थिता अस्तु। जय माता दुर्गा!

  11. नवरात्रेः एषः पर्वः बुराईपरः अच्छाईस्य विजयस्य प्रतीकः अस्ति।

  12. माता दुर्गा सर्वाणां आरोग्यम्, सौख्यम्, समृद्धिं च ददाति।

  13. नवदुर्गायाः कृपया भक्तानां हृदयं प्रकाशयतु।

  14. नवरात्रेः पावने दिनेषु सर्वाणां शान्तिः स्थिता अस्तु।

  15. माता दुर्गा सर्वेषां जीवनं शक्ति वर्धयतु। जय माता दुर्गा!

  16. नवरात्रिः उत्सवः प्रेमं, भक्ति च प्रददाति। शुभ नवरात्रिः!

  17. नवदुर्गायाः कृपया सर्वेभ्यः सम्पदः यच्छतु। जय दुर्गा!

  18. नवरात्रेः पावनपर्वे कृते सर्वेभ्यः शुभकामनाः।

  19. माता दुर्गा भक्तानां संकटानि दूरं करोतु। शुभ नवरात्रिः!

  20. नवदुर्गायाः कृपया साहसं, शक्तिं च यच्छतु। जय माता दुर्गा!

Navratri Quotes for Family in Sanskrit | कुटुम्बाय नवरात्रि उद्धरणानि

  1. Navratri Quotes for Family in Sanskritमाता दुर्गायाः कृपया अस्माकं कुटुम्बं सुखसमृद्धिमयं करोतु। शुभ नवरात्रिः!

  2. नवदुर्गायाः उपासना द्वारा अस्माकं परिवारस्य सर्वदुःखानि नाशयतु।

  3. नवरात्रेः पावने पर्वे अस्माकं कुटुम्बं एकता, प्रेम च वर्धयतु।

  4. माता दुर्गा सर्वेषां मनः शान्तिं ददातु। जय माता दुर्गा!

  5. नवदुर्गोत्सवस्य एते दिवसाः अस्माकं कुटुम्बं सुख-समृद्ध्या च पूरयन्तु।

  6. नवरात्रिः पावनः पर्वः परिवारस्य यशः वर्धयतु। शुभ नवरात्रिः!

  7. माता दुर्गा सर्वेभ्यः कल्याणं कुरु। जय दुर्गा!

  8. नवदुर्गायाः कृपया अस्माकं कुटुम्बस्य सर्वाणि कार्याणि सफलानि सन्तु।

  9. नवरात्रेः एषः पर्वः प्रेमं, साहसं च वर्धयतु।

  10. माता दुर्गायाः कृपया अस्माकं परिवारस्य आरोग्यम्, सौख्यम् च ददातु।

  11. नवरात्रेः पावने दिनेषु अस्माकं परिवारं शान्त्या पूरयतु।

  12. माता दुर्गा भक्तानां संकटानि दूरं करोतु। शुभ नवरात्रिः!

  13. नवदुर्गायाः कृपया अस्माकं परिवारस्य हृदयं प्रकाशयतु।

  14. नवरात्रिः अस्माकं कुटुम्बस्य सौहार्दं वर्धयतु। जय माता दुर्गा!

  15. माता दुर्गायाः कृपया अस्माकं जीवनं शक्ति वर्धयतु।

  16. नवरात्रेः पावनपर्वे कृते सर्वेभ्यः शुभकामनाः।

  17. माता दुर्गा सर्वेषां जीवनं मंगलमयं करोतु।

  18. नवदुर्गायाः कृपया अस्माकं परिवारस्य सुख-समृद्धिं यच्छतु।

  19. नवरात्रेः पावने पर्वे परिवारस्य सुखं, शान्तिः, समृद्धिः च यच्छतु।

  20. माता दुर्गा सर्वाणां जीवनं प्रेमेण पूरयतु। जय दुर्गा!

Navratri Quotes in Sanskrit Images

navratri quotes in sanskrit (1).jpgnavratri quotes in sanskrit (2).jpgnavratri quotes in sanskrit (3).jpgnavratri quotes in sanskrit (4).jpgnavratri quotes in sanskrit (5).jpgnavratri quotes in sanskrit (6).jpgnavratri quotes in sanskrit (7).jpgnavratri quotes in sanskrit (8).jpgnavratri quotes in sanskrit (9).jpgnavratri quotes in sanskrit (10).jpg

Read More Such Articles On Navratri!

Navratri Wishes

Navratri Wishes In Sanskrit

Navratri Quotes For Instagram

Navratri Captions

Happy Navratri Wishes In Marathi

Kanjak Gifts

Navratri Gifts

Navratri Quotes In Hindi

Navratri Invitation Message

Navratri Wishes In Hindi

Navratri Quotes In Gujarati

Navratri Invitation Message In Marathi

Navratri Wishes In Gujarati

Navratri Quotes In Marathi

Navratri Invitation Message In Hindi

Invite a Celebrity for Navratri Events!

This Navratri, invite a celebrity to be part of your events and celebrations! 

 

We pride ourselves on offering the lowest prices in the industry, without compromising on talent. Whether you need a bollywood actor or actress, chart-topping musician, or social media influencers, we can connect you with the perfect celebrity - all at a fraction of the cost of our competitors.

Invite a Celebrity to Your Event

Get a Celebrity to be a Part of Your Navratri Event!

Fill the Form Below to Connect with Celebrities and Influencers

Your information is safe with us lock

tring india