logo Search from 15000+ celebs Promote my Business

Independence Day Quotes in Sanskrit 2024

अस्मिन् स्वातन्त्र्यदिने भारतस्य विरासतां सम्मानं प्रेरय संस्कृत-उद्धरणैः। देशभक्तिं गौरवं च अभिव्यक्तुं प्राचीनग्रन्थानां प्रज्ञां साझां कुर्वन्तु, स्वतन्त्रतायाः भावनायां च एकीभवन्तु। गभीरं प्रतिध्वनितैः कालातीतशब्दैः राष्ट्रयात्रायाः उत्सवं कुर्वन्तु।

Grow Your Business With Celebrity Promotions

Invite a Celebrity to Your Independence Day Event

Talk To Us!

Your information is safe with us lock

भारते स्वातन्त्र्यदिवसः अगस्तमासस्य १५ दिनाङ्के आचरति, १९४७ तमे वर्षे यदा देशः आङ्ग्लशासनात् स्वतन्त्रतां प्राप्तवान् । २०२४ तमे वर्षे भारतं सप्तदशकाधिकानां सार्वभौमत्वस्य, प्रगतिस्य, सांस्कृतिकसमृद्धेः च स्मरणार्थं स्वस्य ७८तमं स्वातन्त्र्यदिवसम् आचरति 

एषः माइलस्टोन् राष्ट्रस्य, तस्य जनानां च कृते वृद्धेः, आव्हानानां, उपलब्धीनां च महत्त्वपूर्णयात्रायाः प्रतिनिधित्वं करोति । अस्मिन् उत्सवे यदा वयं प्रेरणादायकानि उद्धरणं सन्देशं च चिन्तयामः तदा स्वातन्त्र्यस्य मार्गं प्रशस्तं कृतवन्तः स्वातन्त्र्यसेनानिनः नेतारः च स्थायिभावनाम् अङ्गीकुर्मः, एकतायाः, विविधतायाः, समृद्धेः च राष्ट्रस्य पोषणार्थं कोटिकोटिजनानाम् निरन्तरप्रयत्नानाम् सम्मानं कुर्मः |

Table of Contents

Independence Day Quotes in Sanskrit | स्वातन्त्र्य दिवस उद्धरण संस्कृत में

स्वातन्त्र्यदिवसस्य उत्सवः उत्सवात् परं गच्छति; इदं देशस्य स्वतन्त्रतायाः प्रति यात्रायाः, तस्य जनानां सामूहिकभावनायाः च शक्तिशाली स्मरणं भवति। अत्र २० प्रेरणादायकाः उद्धरणाः सन्ति ये स्वातन्त्र्यदिवसस्य सारं सम्यक् समाहितं कुर्वन्ति, स्वातन्त्र्यस्य, देशभक्तेः, न्यायस्य, शान्तिस्य च सततं अन्वेषणस्य आदर्शानां उत्सवं कुर्वन्ति:Independence Day Quotes in Sanskrit

  1. स्वातन्त्र्यं कदापि किमपि मूल्येन प्रियं न भवति। जीवनस्य निःश्वासः एव । मनुष्यः जीवनस्य किं न दास्यति स्म ? - महात्मा गांधी
  2. स्वतन्त्रता यदा मूलं स्थापयितुं आरभते तदा द्रुतवृद्धिः वनस्पतिः भवति । - जार्ज वाशिंगटन
  3. सत्यार्थे स्वातन्त्र्यं दातुं न शक्यते; तत् साधयितव्यम्। - फ्रेंक्लिन् डी. रूजवेल्ट
  4. एतानि सत्यानि वयं स्वतः एव धारयामः यत् सर्वे मनुष्याः समानाः सृष्टाः सन्ति; यत् ते स्वप्रजापतिना केनचित् अविच्छिन्नाधिकारैः सम्पन्नाः सन्ति; यत् एतेषु जीवनं, स्वातन्त्र्यं, सुखस्य अन्वेषणं च सन्ति। - स्वातन्त्र्यघोषणा, संयुक्तराज्यसंस्था
  5. स्वातन्त्र्यं न यथा इष्टं कर्तुं अधिकारः, अपितु सम्यक् कर्तुं अवसरः इति चिन्तयामः । - पीटर मार्शल
  6. अस्वतन्त्रस्य जगतः निवारणस्य एकमात्रः उपायः अस्ति यत् भवतः अस्तित्वमेव विद्रोहस्य कार्यम् अस्ति । - अल्बर्ट कैमस
  7. स्वातन्त्र्यस्य अर्थः उत्तरदायित्वम् । अत एव अधिकांशः पुरुषाः तस्मात् भयभीताः भवन्ति । - जॉर्ज बर्नार्ड शॉ
  8. न हि स्वतन्त्रता केवलं शृङ्खलाविसर्जनमेव, अपितु परस्वतन्त्रतायाः आदरं, वर्धनं च कृत्वा जीवितुं शक्यते। - नेल्सन मण्डेला
  9. स्वातन्त्र्यं किमपि नास्ति अपितु श्रेष्ठत्वस्य अवसरः एव। - अल्बर्ट कैमस
  10. ये अन्येषां स्वतन्त्रतां नकारयन्ति, ते तत् स्वस्य कृते न अर्हन्ति - अब्राहम लिङ्कन्
  11. स्वातन्त्र्यं राज्यं करोतु। एतावता गौरवपूर्णे मानवीयसिद्धौ सूर्यः कदापि अस्तं गच्छति स्म। - नेल्सन मण्डेला
  12. स्वातन्त्र्यस्य जीवनं मनुष्याणां हृदयेषु, कर्मसु, आत्मासु च अस्ति अतः तस्य नित्यं अर्जनं स्फूर्तिः च भवितुमर्हति – अन्यथा तस्य जीवनदातृमूलात् छिन्नपुष्पवत् शुष्कं म्रियते च। - ड्वाइट डी आइज़नहावर
  13. अस्माकं महत्तमं महिमा न कदापि पतने, अपितु प्रत्येकं पतने उदये एव। - कन्फ्यूशियस
  14. प्रत्येकं पर्वतपार्श्वात्, स्वतन्त्रता ध्वनिं करोतु। - सैमुअल एफ स्मिथ
  15. ज्ञानस्य उन्नतिः प्रसारश्च सत्यस्वतन्त्रतायाः एकमात्रः रक्षकः अस्ति । - जेम्स् मैडिसन
  16. स्वातन्त्र्यं मुक्तजालकम् अस्ति यया मानवीयात्मनः मानवीयगौरवस्य च सूर्यप्रकाशः प्रवहति। - हरबर्ट हूवर
  17. न पृच्छतु यत् भवतः देशः भवतः कृते किं कर्तुं शक्नोति – पृच्छतु यत् भवतः देशस्य कृते किं कर्तुं शक्यते। - जॉन एफ केनेडी
  18. यत्र स्वातन्त्र्यं वसति तत्र मम देशः। - बेन्जामिन फ्रेंक्लिन्
  19. मुक्तिं देहि मृत्युं वा देहि मे ! - पैट्रिक हेनरी
  20. नायकः सः यः स्वतन्त्रतायाः सह यत् दायित्वं आगच्छति तत् अवगच्छति । - बॉब डायलन

Quotes on Independence Day in Sanskrit | संस्कृते स्वातन्त्र्यदिवसस्य उद्धरणम्

  1. Quotes on Independence Day in Sanskritइदं राष्ट्रं यावत् शूराणां गृहं भवति तावत् एव स्वतन्त्रानां भूमिः एव तिष्ठति। - एलमर डेविस
  2. यदा जनाः सर्वकारात् भयं कुर्वन्ति तदा अत्याचारः भवति। यदा सर्वकारः जनानां भयं करोति तदा स्वातन्त्र्यं भवति। - थॉमस जेफरसन
  3. मम स्वप्नः एकस्य स्थानस्य समयस्य च अस्ति यत्र अमेरिका पुनः पृथिव्याः अन्तिमा उत्तमा आशा इति दृश्यते। - अब्राहम लिङ्कन्
  4. स्वतन्त्रता साहसिकत्वे एव निहितम् अस्ति। - रॉबर्ट फ्रॉस्ट
  5. स्वतन्त्रता यदा मूलं स्थापयितुं आरभते तदा द्रुतवृद्धिः वनस्पतिः भवति । - जार्ज वाशिंगटन
  6. स्वातन्त्र्यं सुखम् । - सुसान बी एन्थोनी
  7. जुलैमासस्य चतुर्थदिवसः विशालहृदयैः आचरितव्यः। - कैमिला अल्वेस्
  8. अहं दासतायाः सह शान्तिं अपेक्षया संकटयुक्तं स्वातन्त्र्यं प्राधान्यं ददामि। - जीन-जैक्स रूसो
  9. स्वतन्त्रता अन्यत् किमपि नास्ति अपितु श्रेष्ठत्वस्य अवसरः एव। - अल्बर्ट कैमस
  10. स्वातन्त्र्यं तत् वातावरणं यस्मिन् मानवता वर्धते। श्वसितुम् - रिचेल् ई. गुडरिच्
  11. स्वातन्त्र्यं सर्वदा भयङ्करं भवति, परन्तु अस्माकं कृते सर्वाधिकं सुरक्षितं वस्तु अस्ति। - हैरी एमर्सन फॉस्डिक्
  12. अस्माभिः स्वतन्त्रता भवितुमर्हति न तु स्वतन्त्रतायाः दावान् कुर्मः, अपितु तस्य अभ्यासात्। - विलियम फॉकनर
  13. सत्यं भवन्तं मुक्तं करिष्यति, परन्तु प्रथमं भवन्तं क्रुद्धं करिष्यति। - जो क्लास्
  14. सत्यार्थे स्वातन्त्र्यं दातुं न शक्यते; अवश्यं जितव्यम्। - फ्रेंक्लिन् डी. रूजवेल्ट
  15. यः स्वतन्त्रतां सुरक्षितं करिष्यति सः शत्रुमपि उत्पीडनात् रक्षेत्। - थॉमस पेन
  16. स्वतन्त्रता न भवितुं योग्या यदि तस्मिन् त्रुटिं कर्तुं स्वातन्त्र्यं न समावेशितम्। - महात्मा गांधी
  17. स्वतन्त्रता भवतः हस्ते कदापि नश्यन्तु। - जोसेफ एडिसन
  18. अस्वतन्त्रस्य जगतः निवारणस्य एकमात्रः उपायः अस्ति यत् भवतः अस्तित्वमेव विद्रोहस्य कार्यम् इति सर्वथा स्वतन्त्रः भवितुम् । - अल्बर्ट कैमस
  19. यत्किमपि वस्तुतः महत् प्रेरणादायकं च तत् सर्वं स्वतन्त्रतया परिश्रमं कर्तुं शक्नुवन् व्यक्तिना निर्मितं भवति । - अल्बर्ट आइन्स्टाइन
  20. न हि स्वतन्त्रता केवलं शृङ्खलाविसर्जनं, अपितु परस्वतन्त्रतां आदरयन् वर्धयति च - नेल्सन मण्डेला

Quotes on Independence Day of India in Sanskrit | भारतस्य स्वातन्त्र्यदिवसस्य उद्धरणं संस्कृते

निश्चयेन! अत्र २० उद्धरणं सन्ति ये भारतस्य स्वातन्त्र्यदिवसस्य भावनां उद्दीपयन्ति, येषु सार्वभौमराष्ट्रत्वेन सम्बद्धानि आकांक्षाः, संघर्षाः, गौरवः च प्रतिबिम्बिताः सन्ति-Quotes on Independence Day of India in Sanskrit

  1. बहुवर्षपूर्वं वयं दैवस्य सह भ्रष्टाचारं कृतवन्तः, अधुना सः समयः आगच्छति यदा वयं स्वप्रतिज्ञां न सम्पूर्णतया वा पूर्णतया वा, अपितु अत्यन्तं सारभूतरूपेण मोचयिष्यामः। - जवाहरलाल नेहरू
  2. अर्धरात्रेः प्रहरस्य आघाते यदा जगत् निद्रां करोति तदा भारतं जीवनं स्वातन्त्र्यं च जागरिष्यति। - जवाहरलाल नेहरू
  3. स्वातन्त्र्यं न दीयते - गृह्यते । - सुभाषचन्द्र बोस
  4. राष्ट्रस्य संस्कृतिः तस्य जनानां हृदयेषु आत्मायां च निवसति । - महात्मा गांधी
  5. यदि अद्यापि भवतः रक्तं न क्रुद्धं भवति तर्हि भवतः नाडीषु प्रवहति जलमेव । किं हि यौवनस्य प्रवाहः, यदि मातृभूमिसेवा न भवति। - चन्द्र शेखर आजाद
  6. स्वराज [स्वशासन] मम जन्माधिकारः, मम भविष्यति। - बाल गंगाधर तिलक
  7. ये शॉट् मम उपरि आहताः ते भारते आङ्ग्लशासनस्य चितायां अन्तिमाः नखाः सन्ति। - लाला लाजपत राय
  8. त्वं मम रक्तं ददासि अहं च त्वां स्वातन्त्र्यं दास्यामि! - नेताजी सुभाषचन्द्र बोस
  9. भारतस्य प्रत्येकेन नागरिकेन अवश्यमेव स्मर्तव्यं यत् सः भारतीयः अस्ति, अस्मिन् देशे तस्य सर्वाधिकारः अस्ति किन्तु कतिपयैः कर्तव्यैः सह। - सरदार वल्लभभाई पटेल
  10. अद्य वयं दुर्भाग्यस्य कालस्य समाप्तिम् कुर्मः भारतं पुनः आत्मानं आविष्करोति। - जवाहरलाल नेहरू
  11. कृषकाणां कुटीरात्, हलं गृहीत्वा, कुटीरात्, मोचीतः, झाडकात् च नूतनं भारतं उत्पद्यते। - स्वामी विवेकानन्द
  12. एकः व्यक्तिः कस्यचित् विचारस्य कृते म्रियते, परन्तु सः विचारः तस्य मृत्योः अनन्तरं सहस्रजीवनेषु अवतारं प्राप्स्यति । - नेताजी सुभाषचन्द्र बोस
  13. न्यायस्य पवित्रता यावत्कालं यावत् जनानां इच्छायाः अभिव्यक्तिः भवति तावत् एव स्थापयितुं शक्यते । - भगत सिंह
  14. स्वातन्त्र्यं कदापि किमपि मूल्येन प्रियं न भवति। जीवनस्य निःश्वासः एव । मनुष्यः जीवनस्य किं न दास्यति स्म ? - महात्मा गांधी
  15. लोकतन्त्रं समाजवादं च अन्त्यस्य साधनम्, न तु अन्त्यस्य एव। - जवाहरलाल नेहरू
  16. अस्माकं राष्ट्रं वृक्षवत् यस्य मूलकन्दः स्वराज्यः शाखाः च स्वदेशी बहिष्कारः च। - बाल गंगाधर तिलक
  17. करो वा मरी - महात्मा गांधी
  18. स्वातन्त्र्यस्य सारं तु स्वस्य कृते किमपि कर्तुं शक्नुवन् । - महात्मा गांधी
  19. दक्षिण एशियायां शान्ति-सौहार्दस्य, प्रगतेः च यात्रां मिलित्वा आरभामः | - अटल बिहारी वाजपेयी
  20. अन्येषां भवतः अपेक्षया उत्तमं कार्यं मा पश्यतु, प्रतिदिनं स्वस्य अभिलेखान् ताडयतु यतः सफलता भवतः भवतः च मध्ये युद्धम् अस्ति । - चन्द्र शेखर आजाद

Inspirational Independence Day Quotes in Sanskrit | प्रेरणादायकाः स्वातन्त्र्यदिवसस्य उद्धरणं संस्कृते

अत्र २० प्रेरणादायकाः उद्धरणाः सन्ति ये स्वातन्त्र्यदिवसस्य भावनायाः उत्सवस्य च सह सम्बद्धाः भवितुम् अर्हन्ति, येषु स्वतन्त्रता, वीरता, देशभक्तिः च विषयाः प्रकाशिताः सन्ति:Inspirational Independence Day Quotes in Sanskrit

  1. स्वातन्त्र्यं कदापि अत्याचारिणा स्वेच्छया न दीयते; तत् पीडितैः अवश्यमेव आग्रहणीयम्। - मार्टिन् लूथर किङ्ग् जूनियर।
  2. स्वतन्त्रता यदा मूलं स्थापयितुं आरभते तदा द्रुतवृद्धिः वनस्पतिः भवति । - जार्ज वाशिंगटन
  3. मुक्तिं देहि मृत्युं वा देहि मे ! - पैट्रिक हेनरी
  4. अस्वतन्त्रस्य जगतः निवारणस्य एकमात्रः उपायः अस्ति यत् भवतः अस्तित्वमेव विद्रोहस्य कार्यम् अस्ति । - अल्बर्ट कैमस
  5. सत्यार्थे स्वातन्त्र्यं दातुं न शक्यते; तत् साधयितव्यम्। - फ्रेंक्लिन् डी. रूजवेल्ट
  6. न हि स्वतन्त्रता केवलं शृङ्खलाविसर्जनमेव, अपितु परस्वतन्त्रतायाः आदरं, वर्धनं च कृत्वा जीवितुं शक्यते। - नेल्सन मण्डेला
  7. एतानि सत्यानि वयं स्वतः एव धारयामः यत् सर्वे मनुष्याः समानाः सृष्टाः सन्ति; तेषां प्रजापतिना केनचित् अविच्छिन्नाधिकारैः सम्पन्नाः इति; यत् एतेषु जीवनं, स्वातन्त्र्यं, सुखानुसन्धानं च सन्ति। - स्वातन्त्र्यघोषणा
  8. स्वातन्त्र्यं किमपि नास्ति अपितु श्रेष्ठत्वस्य अवसरः एव। - अल्बर्ट कैमस
  9. ज्ञानस्य उन्नतिः प्रसारश्च सत्यस्वतन्त्रतायाः एकमात्रः रक्षकः अस्ति । - जेम्स् मैडिसन
  10. वास्तविकं स्वातन्त्र्यं वन्यतायां वर्तते, न तु सभ्यतायां। - चार्ल्स लिण्डबर्ग
  11. भवन्तः स्वसन्ततिभ्यः यत् महत्तमं दानं दातुं शक्नुवन्ति तत् उत्तरदायित्वस्य मूलं, स्वातन्त्र्यस्य पक्षाः च सन्ति । - डेनिस वेट्ली
  12. स्वतन्त्रता न भवितुं योग्या यदि तस्मिन् त्रुटिं कर्तुं स्वातन्त्र्यं न समावेशितम्। - महात्मा गांधी
  13. प्रत्येकं पर्वतपार्श्वाद्, स्वातन्त्र्यं ध्वनिं कुर्वन्तु। - मार्टिन् लूथर किङ्ग् जूनियर।
  14. ये परेषां स्वातन्त्र्यं नकारयन्ति, ते तदर्हन्ति न तु स्वस्य कृते। - अब्राहम लिङ्कन्
  15. स्वातन्त्र्यस्य अर्थः उत्तरदायित्वम् । अत एव अधिकांशः पुरुषाः तस्मात् भयभीताः भवन्ति । - जॉर्ज बर्नार्ड शॉ
  16. अस्माभिः स्वतन्त्रता भवितुमर्हति न तु स्वतन्त्रतायाः दावान् कुर्मः, अपितु तस्य अभ्यासात्। - विलियम फॉकनर
  17. एकमात्रं वास्तविकं कारागारं भयम्, एकमात्रं वास्तविकं स्वतन्त्रता च भयात् मुक्तिः। - आङ्ग सान सू की
  18. स्वातन्त्र्यं आत्मायाः प्राणवायुः अस्ति। - मोशे दयान
  19. यत्र स्वातन्त्र्यं वसति तत्र मम देशः। - बेन्जामिन फ्रेंक्लिन्
  20. स्वातन्त्र्यं स्वस्य प्रति उत्तरदायी भवितुं इच्छा अस्ति। - फ्रेडरिक नीत्शे

Independence Day Quotes In Sanskrit Images

independence day quotes in sanskrit (1).jpgindependence day quotes in sanskrit (2).jpgindependence day quotes in sanskrit (3).jpgindependence day quotes in sanskrit (4).jpgindependence day quotes in sanskrit (5).jpgindependence day quotes in sanskrit (6).jpgindependence day quotes in sanskrit (7).jpgindependence day quotes in sanskrit (8).jpgindependence day quotes in sanskrit (9).jpgindependence day quotes in sanskrit (10).jpg

Invite a Popular Celebrity To Your Independence Day Event | स्वतन्त्रतादिवसस्य आयोजने एकं लोकप्रियं प्रसिद्धं व्यक्तिं आमन्त्रयन्तु

स्वतन्त्रतादिवसस्य उत्सवं आयोजनं च अविस्मरणीयं कुरुत! अद्यैव अस्माभिः सह सम्पर्कं कृत्वा एकं प्रसिद्धं व्यक्तिं आमन्त्रयितुं असाधारणं उत्सवं च आयोजयन्तु। स्वस्य आयोजनस्य आकर्षणं प्रवर्धयन्तु, अतिथिषु च स्थायिरूपेण प्रभावं त्यजन्तु। स्वस्य उत्सवे देशभक्तिभावं योजयितुं एतत् अवसरं मा त्यजन्तु!

Dutee ChandViswanathan AnandVeda KrishnamurthyDeepak Punia

button_book-now

Check Out More Such Independence Day Wishes, Quotes And Invitations!

Independence Day Wishes

Independence Day Wishes In Kannada

Inspirational Independence Day Quotes

Independence Day Quotes In Telugu

Independence Day Wishes In Hindi

Independence Day Wishes In Telugu

Short Quotes On Independence Day

Independence Day Quotes In Bengali

Independence Day Wishes Images

Independence Day Wishes In Sanskrit

Independence Day Quotes In Marathi

Independence Day Quotes In Malayalam

Independence Day Wishes In Marathi

Independence Day Quotes

Independence Day Quotes In Tamil

Independence Day Invitation Messages

Independence Day Wishes In Tamil

Independence Day Quotes In Hindi

Independence Day Quotes In Kannada

Independence Day Quotes In Urdu

 

Grow Your Business With Celebrity Promotions

Invite a Celebrity to Your Independence Day Event

Talk To Us!

Your information is safe with us lock

tring india